Declension table of ?saṃrakṣitavya

Deva

MasculineSingularDualPlural
Nominativesaṃrakṣitavyaḥ saṃrakṣitavyau saṃrakṣitavyāḥ
Vocativesaṃrakṣitavya saṃrakṣitavyau saṃrakṣitavyāḥ
Accusativesaṃrakṣitavyam saṃrakṣitavyau saṃrakṣitavyān
Instrumentalsaṃrakṣitavyena saṃrakṣitavyābhyām saṃrakṣitavyaiḥ saṃrakṣitavyebhiḥ
Dativesaṃrakṣitavyāya saṃrakṣitavyābhyām saṃrakṣitavyebhyaḥ
Ablativesaṃrakṣitavyāt saṃrakṣitavyābhyām saṃrakṣitavyebhyaḥ
Genitivesaṃrakṣitavyasya saṃrakṣitavyayoḥ saṃrakṣitavyānām
Locativesaṃrakṣitavye saṃrakṣitavyayoḥ saṃrakṣitavyeṣu

Compound saṃrakṣitavya -

Adverb -saṃrakṣitavyam -saṃrakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria