सुबन्तावली ?संरक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमासंरक्षितव्यः संरक्षितव्यौ संरक्षितव्याः
सम्बोधनम्संरक्षितव्य संरक्षितव्यौ संरक्षितव्याः
द्वितीयासंरक्षितव्यम् संरक्षितव्यौ संरक्षितव्यान्
तृतीयासंरक्षितव्येन संरक्षितव्याभ्याम् संरक्षितव्यैः संरक्षितव्येभिः
चतुर्थीसंरक्षितव्याय संरक्षितव्याभ्याम् संरक्षितव्येभ्यः
पञ्चमीसंरक्षितव्यात् संरक्षितव्याभ्याम् संरक्षितव्येभ्यः
षष्ठीसंरक्षितव्यस्य संरक्षितव्ययोः संरक्षितव्यानाम्
सप्तमीसंरक्षितव्ये संरक्षितव्ययोः संरक्षितव्येषु

समास संरक्षितव्य

अव्यय ॰संरक्षितव्यम् ॰संरक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria