Declension table of ?saṃrabdhanetra

Deva

MasculineSingularDualPlural
Nominativesaṃrabdhanetraḥ saṃrabdhanetrau saṃrabdhanetrāḥ
Vocativesaṃrabdhanetra saṃrabdhanetrau saṃrabdhanetrāḥ
Accusativesaṃrabdhanetram saṃrabdhanetrau saṃrabdhanetrān
Instrumentalsaṃrabdhanetreṇa saṃrabdhanetrābhyām saṃrabdhanetraiḥ saṃrabdhanetrebhiḥ
Dativesaṃrabdhanetrāya saṃrabdhanetrābhyām saṃrabdhanetrebhyaḥ
Ablativesaṃrabdhanetrāt saṃrabdhanetrābhyām saṃrabdhanetrebhyaḥ
Genitivesaṃrabdhanetrasya saṃrabdhanetrayoḥ saṃrabdhanetrāṇām
Locativesaṃrabdhanetre saṃrabdhanetrayoḥ saṃrabdhanetreṣu

Compound saṃrabdhanetra -

Adverb -saṃrabdhanetram -saṃrabdhanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria