सुबन्तावली ?संरब्धनेत्र

Roma

पुमान्एकद्विबहु
प्रथमासंरब्धनेत्रः संरब्धनेत्रौ संरब्धनेत्राः
सम्बोधनम्संरब्धनेत्र संरब्धनेत्रौ संरब्धनेत्राः
द्वितीयासंरब्धनेत्रम् संरब्धनेत्रौ संरब्धनेत्रान्
तृतीयासंरब्धनेत्रेण संरब्धनेत्राभ्याम् संरब्धनेत्रैः संरब्धनेत्रेभिः
चतुर्थीसंरब्धनेत्राय संरब्धनेत्राभ्याम् संरब्धनेत्रेभ्यः
पञ्चमीसंरब्धनेत्रात् संरब्धनेत्राभ्याम् संरब्धनेत्रेभ्यः
षष्ठीसंरब्धनेत्रस्य संरब्धनेत्रयोः संरब्धनेत्राणाम्
सप्तमीसंरब्धनेत्रे संरब्धनेत्रयोः संरब्धनेत्रेषु

समास संरब्धनेत्र

अव्यय ॰संरब्धनेत्रम् ॰संरब्धनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria