Declension table of ?sanniveśayitavya

Deva

MasculineSingularDualPlural
Nominativesanniveśayitavyaḥ sanniveśayitavyau sanniveśayitavyāḥ
Vocativesanniveśayitavya sanniveśayitavyau sanniveśayitavyāḥ
Accusativesanniveśayitavyam sanniveśayitavyau sanniveśayitavyān
Instrumentalsanniveśayitavyena sanniveśayitavyābhyām sanniveśayitavyaiḥ sanniveśayitavyebhiḥ
Dativesanniveśayitavyāya sanniveśayitavyābhyām sanniveśayitavyebhyaḥ
Ablativesanniveśayitavyāt sanniveśayitavyābhyām sanniveśayitavyebhyaḥ
Genitivesanniveśayitavyasya sanniveśayitavyayoḥ sanniveśayitavyānām
Locativesanniveśayitavye sanniveśayitavyayoḥ sanniveśayitavyeṣu

Compound sanniveśayitavya -

Adverb -sanniveśayitavyam -sanniveśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria