सुबन्तावली ?सन्निवेशयितव्य

Roma

पुमान्एकद्विबहु
प्रथमासन्निवेशयितव्यः सन्निवेशयितव्यौ सन्निवेशयितव्याः
सम्बोधनम्सन्निवेशयितव्य सन्निवेशयितव्यौ सन्निवेशयितव्याः
द्वितीयासन्निवेशयितव्यम् सन्निवेशयितव्यौ सन्निवेशयितव्यान्
तृतीयासन्निवेशयितव्येन सन्निवेशयितव्याभ्याम् सन्निवेशयितव्यैः सन्निवेशयितव्येभिः
चतुर्थीसन्निवेशयितव्याय सन्निवेशयितव्याभ्याम् सन्निवेशयितव्येभ्यः
पञ्चमीसन्निवेशयितव्यात् सन्निवेशयितव्याभ्याम् सन्निवेशयितव्येभ्यः
षष्ठीसन्निवेशयितव्यस्य सन्निवेशयितव्ययोः सन्निवेशयितव्यानाम्
सप्तमीसन्निवेशयितव्ये सन्निवेशयितव्ययोः सन्निवेशयितव्येषु

समास सन्निवेशयितव्य

अव्यय ॰सन्निवेशयितव्यम् ॰सन्निवेशयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria