Declension table of ?sannahana

Deva

NeuterSingularDualPlural
Nominativesannahanam sannahane sannahanāni
Vocativesannahana sannahane sannahanāni
Accusativesannahanam sannahane sannahanāni
Instrumentalsannahanena sannahanābhyām sannahanaiḥ
Dativesannahanāya sannahanābhyām sannahanebhyaḥ
Ablativesannahanāt sannahanābhyām sannahanebhyaḥ
Genitivesannahanasya sannahanayoḥ sannahanānām
Locativesannahane sannahanayoḥ sannahaneṣu

Compound sannahana -

Adverb -sannahanam -sannahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria