सुबन्तावली ?सन्नहन

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्नहनम् सन्नहने सन्नहनानि
सम्बोधनम्सन्नहन सन्नहने सन्नहनानि
द्वितीयासन्नहनम् सन्नहने सन्नहनानि
तृतीयासन्नहनेन सन्नहनाभ्याम् सन्नहनैः
चतुर्थीसन्नहनाय सन्नहनाभ्याम् सन्नहनेभ्यः
पञ्चमीसन्नहनात् सन्नहनाभ्याम् सन्नहनेभ्यः
षष्ठीसन्नहनस्य सन्नहनयोः सन्नहनानाम्
सप्तमीसन्नहने सन्नहनयोः सन्नहनेषु

समास सन्नहन

अव्यय ॰सन्नहनम् ॰सन्नहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria