Declension table of saṅkrānti

Deva

FeminineSingularDualPlural
Nominativesaṅkrāntiḥ saṅkrāntī saṅkrāntayaḥ
Vocativesaṅkrānte saṅkrāntī saṅkrāntayaḥ
Accusativesaṅkrāntim saṅkrāntī saṅkrāntīḥ
Instrumentalsaṅkrāntyā saṅkrāntibhyām saṅkrāntibhiḥ
Dativesaṅkrāntyai saṅkrāntaye saṅkrāntibhyām saṅkrāntibhyaḥ
Ablativesaṅkrāntyāḥ saṅkrānteḥ saṅkrāntibhyām saṅkrāntibhyaḥ
Genitivesaṅkrāntyāḥ saṅkrānteḥ saṅkrāntyoḥ saṅkrāntīnām
Locativesaṅkrāntyām saṅkrāntau saṅkrāntyoḥ saṅkrāntiṣu

Compound saṅkrānti -

Adverb -saṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria