सुबन्तावली सङ्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्रान्तिः सङ्क्रान्ती सङ्क्रान्तयः
सम्बोधनम्सङ्क्रान्ते सङ्क्रान्ती सङ्क्रान्तयः
द्वितीयासङ्क्रान्तिम् सङ्क्रान्ती सङ्क्रान्तीः
तृतीयासङ्क्रान्त्या सङ्क्रान्तिभ्याम् सङ्क्रान्तिभिः
चतुर्थीसङ्क्रान्त्यै सङ्क्रान्तये सङ्क्रान्तिभ्याम् सङ्क्रान्तिभ्यः
पञ्चमीसङ्क्रान्त्याः सङ्क्रान्तेः सङ्क्रान्तिभ्याम् सङ्क्रान्तिभ्यः
षष्ठीसङ्क्रान्त्याः सङ्क्रान्तेः सङ्क्रान्त्योः सङ्क्रान्तीनाम्
सप्तमीसङ्क्रान्त्याम् सङ्क्रान्तौ सङ्क्रान्त्योः सङ्क्रान्तिषु

समास सङ्क्रान्ति

अव्यय ॰सङ्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria