Declension table of ?saṅkrāmayitavyā

Deva

FeminineSingularDualPlural
Nominativesaṅkrāmayitavyā saṅkrāmayitavye saṅkrāmayitavyāḥ
Vocativesaṅkrāmayitavye saṅkrāmayitavye saṅkrāmayitavyāḥ
Accusativesaṅkrāmayitavyām saṅkrāmayitavye saṅkrāmayitavyāḥ
Instrumentalsaṅkrāmayitavyayā saṅkrāmayitavyābhyām saṅkrāmayitavyābhiḥ
Dativesaṅkrāmayitavyāyai saṅkrāmayitavyābhyām saṅkrāmayitavyābhyaḥ
Ablativesaṅkrāmayitavyāyāḥ saṅkrāmayitavyābhyām saṅkrāmayitavyābhyaḥ
Genitivesaṅkrāmayitavyāyāḥ saṅkrāmayitavyayoḥ saṅkrāmayitavyānām
Locativesaṅkrāmayitavyāyām saṅkrāmayitavyayoḥ saṅkrāmayitavyāsu

Adverb -saṅkrāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria