सुबन्तावली ?सङ्क्रामयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्रामयितव्या सङ्क्रामयितव्ये सङ्क्रामयितव्याः
सम्बोधनम्सङ्क्रामयितव्ये सङ्क्रामयितव्ये सङ्क्रामयितव्याः
द्वितीयासङ्क्रामयितव्याम् सङ्क्रामयितव्ये सङ्क्रामयितव्याः
तृतीयासङ्क्रामयितव्यया सङ्क्रामयितव्याभ्याम् सङ्क्रामयितव्याभिः
चतुर्थीसङ्क्रामयितव्यायै सङ्क्रामयितव्याभ्याम् सङ्क्रामयितव्याभ्यः
पञ्चमीसङ्क्रामयितव्यायाः सङ्क्रामयितव्याभ्याम् सङ्क्रामयितव्याभ्यः
षष्ठीसङ्क्रामयितव्यायाः सङ्क्रामयितव्ययोः सङ्क्रामयितव्यानाम्
सप्तमीसङ्क्रामयितव्यायाम् सङ्क्रामयितव्ययोः सङ्क्रामयितव्यासु

अव्यय ॰सङ्क्रामयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria