Declension table of ?saṅkīrṇacārin

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇacārī saṅkīrṇacāriṇau saṅkīrṇacāriṇaḥ
Vocativesaṅkīrṇacārin saṅkīrṇacāriṇau saṅkīrṇacāriṇaḥ
Accusativesaṅkīrṇacāriṇam saṅkīrṇacāriṇau saṅkīrṇacāriṇaḥ
Instrumentalsaṅkīrṇacāriṇā saṅkīrṇacāribhyām saṅkīrṇacāribhiḥ
Dativesaṅkīrṇacāriṇe saṅkīrṇacāribhyām saṅkīrṇacāribhyaḥ
Ablativesaṅkīrṇacāriṇaḥ saṅkīrṇacāribhyām saṅkīrṇacāribhyaḥ
Genitivesaṅkīrṇacāriṇaḥ saṅkīrṇacāriṇoḥ saṅkīrṇacāriṇām
Locativesaṅkīrṇacāriṇi saṅkīrṇacāriṇoḥ saṅkīrṇacāriṣu

Compound saṅkīrṇacāri -

Adverb -saṅkīrṇacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria