सुबन्तावली ?सङ्कीर्णचारिन्

Roma

पुमान्एकद्विबहु
प्रथमासङ्कीर्णचारी सङ्कीर्णचारिणौ सङ्कीर्णचारिणः
सम्बोधनम्सङ्कीर्णचारिन् सङ्कीर्णचारिणौ सङ्कीर्णचारिणः
द्वितीयासङ्कीर्णचारिणम् सङ्कीर्णचारिणौ सङ्कीर्णचारिणः
तृतीयासङ्कीर्णचारिणा सङ्कीर्णचारिभ्याम् सङ्कीर्णचारिभिः
चतुर्थीसङ्कीर्णचारिणे सङ्कीर्णचारिभ्याम् सङ्कीर्णचारिभ्यः
पञ्चमीसङ्कीर्णचारिणः सङ्कीर्णचारिभ्याम् सङ्कीर्णचारिभ्यः
षष्ठीसङ्कीर्णचारिणः सङ्कीर्णचारिणोः सङ्कीर्णचारिणाम्
सप्तमीसङ्कीर्णचारिणि सङ्कीर्णचारिणोः सङ्कीर्णचारिषु

समास सङ्कीर्णचारि

अव्यय ॰सङ्कीर्णचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria