Declension table of ?saṅkhyāparityakta

Deva

NeuterSingularDualPlural
Nominativesaṅkhyāparityaktam saṅkhyāparityakte saṅkhyāparityaktāni
Vocativesaṅkhyāparityakta saṅkhyāparityakte saṅkhyāparityaktāni
Accusativesaṅkhyāparityaktam saṅkhyāparityakte saṅkhyāparityaktāni
Instrumentalsaṅkhyāparityaktena saṅkhyāparityaktābhyām saṅkhyāparityaktaiḥ
Dativesaṅkhyāparityaktāya saṅkhyāparityaktābhyām saṅkhyāparityaktebhyaḥ
Ablativesaṅkhyāparityaktāt saṅkhyāparityaktābhyām saṅkhyāparityaktebhyaḥ
Genitivesaṅkhyāparityaktasya saṅkhyāparityaktayoḥ saṅkhyāparityaktānām
Locativesaṅkhyāparityakte saṅkhyāparityaktayoḥ saṅkhyāparityakteṣu

Compound saṅkhyāparityakta -

Adverb -saṅkhyāparityaktam -saṅkhyāparityaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria