सुबन्तावली ?सङ्ख्यापरित्यक्त

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्ख्यापरित्यक्तम् सङ्ख्यापरित्यक्ते सङ्ख्यापरित्यक्तानि
सम्बोधनम्सङ्ख्यापरित्यक्त सङ्ख्यापरित्यक्ते सङ्ख्यापरित्यक्तानि
द्वितीयासङ्ख्यापरित्यक्तम् सङ्ख्यापरित्यक्ते सङ्ख्यापरित्यक्तानि
तृतीयासङ्ख्यापरित्यक्तेन सङ्ख्यापरित्यक्ताभ्याम् सङ्ख्यापरित्यक्तैः
चतुर्थीसङ्ख्यापरित्यक्ताय सङ्ख्यापरित्यक्ताभ्याम् सङ्ख्यापरित्यक्तेभ्यः
पञ्चमीसङ्ख्यापरित्यक्तात् सङ्ख्यापरित्यक्ताभ्याम् सङ्ख्यापरित्यक्तेभ्यः
षष्ठीसङ्ख्यापरित्यक्तस्य सङ्ख्यापरित्यक्तयोः सङ्ख्यापरित्यक्तानाम्
सप्तमीसङ्ख्यापरित्यक्ते सङ्ख्यापरित्यक्तयोः सङ्ख्यापरित्यक्तेषु

समास सङ्ख्यापरित्यक्त

अव्यय ॰सङ्ख्यापरित्यक्तम् ॰सङ्ख्यापरित्यक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria