Declension table of ?saṅkhyāmaṅgalagranthi

Deva

MasculineSingularDualPlural
Nominativesaṅkhyāmaṅgalagranthiḥ saṅkhyāmaṅgalagranthī saṅkhyāmaṅgalagranthayaḥ
Vocativesaṅkhyāmaṅgalagranthe saṅkhyāmaṅgalagranthī saṅkhyāmaṅgalagranthayaḥ
Accusativesaṅkhyāmaṅgalagranthim saṅkhyāmaṅgalagranthī saṅkhyāmaṅgalagranthīn
Instrumentalsaṅkhyāmaṅgalagranthinā saṅkhyāmaṅgalagranthibhyām saṅkhyāmaṅgalagranthibhiḥ
Dativesaṅkhyāmaṅgalagranthaye saṅkhyāmaṅgalagranthibhyām saṅkhyāmaṅgalagranthibhyaḥ
Ablativesaṅkhyāmaṅgalagrantheḥ saṅkhyāmaṅgalagranthibhyām saṅkhyāmaṅgalagranthibhyaḥ
Genitivesaṅkhyāmaṅgalagrantheḥ saṅkhyāmaṅgalagranthyoḥ saṅkhyāmaṅgalagranthīnām
Locativesaṅkhyāmaṅgalagranthau saṅkhyāmaṅgalagranthyoḥ saṅkhyāmaṅgalagranthiṣu

Compound saṅkhyāmaṅgalagranthi -

Adverb -saṅkhyāmaṅgalagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria