सुबन्तावली ?सङ्ख्यामङ्गलग्रन्थिRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सङ्ख्यामङ्गलग्रन्थिः | सङ्ख्यामङ्गलग्रन्थी | सङ्ख्यामङ्गलग्रन्थयः |
सम्बोधनम् | सङ्ख्यामङ्गलग्रन्थे | सङ्ख्यामङ्गलग्रन्थी | सङ्ख्यामङ्गलग्रन्थयः |
द्वितीया | सङ्ख्यामङ्गलग्रन्थिम् | सङ्ख्यामङ्गलग्रन्थी | सङ्ख्यामङ्गलग्रन्थीन् |
तृतीया | सङ्ख्यामङ्गलग्रन्थिना | सङ्ख्यामङ्गलग्रन्थिभ्याम् | सङ्ख्यामङ्गलग्रन्थिभिः |
चतुर्थी | सङ्ख्यामङ्गलग्रन्थये | सङ्ख्यामङ्गलग्रन्थिभ्याम् | सङ्ख्यामङ्गलग्रन्थिभ्यः |
पञ्चमी | सङ्ख्यामङ्गलग्रन्थेः | सङ्ख्यामङ्गलग्रन्थिभ्याम् | सङ्ख्यामङ्गलग्रन्थिभ्यः |
षष्ठी | सङ्ख्यामङ्गलग्रन्थेः | सङ्ख्यामङ्गलग्रन्थ्योः | सङ्ख्यामङ्गलग्रन्थीनाम् |
सप्तमी | सङ्ख्यामङ्गलग्रन्थौ | सङ्ख्यामङ्गलग्रन्थ्योः | सङ्ख्यामङ्गलग्रन्थिषु |