Declension table of ?saṅketaniketa

Deva

MasculineSingularDualPlural
Nominativesaṅketaniketaḥ saṅketaniketau saṅketaniketāḥ
Vocativesaṅketaniketa saṅketaniketau saṅketaniketāḥ
Accusativesaṅketaniketam saṅketaniketau saṅketaniketān
Instrumentalsaṅketaniketena saṅketaniketābhyām saṅketaniketaiḥ saṅketaniketebhiḥ
Dativesaṅketaniketāya saṅketaniketābhyām saṅketaniketebhyaḥ
Ablativesaṅketaniketāt saṅketaniketābhyām saṅketaniketebhyaḥ
Genitivesaṅketaniketasya saṅketaniketayoḥ saṅketaniketānām
Locativesaṅketanikete saṅketaniketayoḥ saṅketaniketeṣu

Compound saṅketaniketa -

Adverb -saṅketaniketam -saṅketaniketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria