सुबन्तावली ?सङ्केतनिकेत

Roma

पुमान्एकद्विबहु
प्रथमासङ्केतनिकेतः सङ्केतनिकेतौ सङ्केतनिकेताः
सम्बोधनम्सङ्केतनिकेत सङ्केतनिकेतौ सङ्केतनिकेताः
द्वितीयासङ्केतनिकेतम् सङ्केतनिकेतौ सङ्केतनिकेतान्
तृतीयासङ्केतनिकेतेन सङ्केतनिकेताभ्याम् सङ्केतनिकेतैः सङ्केतनिकेतेभिः
चतुर्थीसङ्केतनिकेताय सङ्केतनिकेताभ्याम् सङ्केतनिकेतेभ्यः
पञ्चमीसङ्केतनिकेतात् सङ्केतनिकेताभ्याम् सङ्केतनिकेतेभ्यः
षष्ठीसङ्केतनिकेतस्य सङ्केतनिकेतयोः सङ्केतनिकेतानाम्
सप्तमीसङ्केतनिकेते सङ्केतनिकेतयोः सङ्केतनिकेतेषु

समास सङ्केतनिकेत

अव्यय ॰सङ्केतनिकेतम् ॰सङ्केतनिकेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria