Declension table of ?saṅkarṣaṇamaya

Deva

MasculineSingularDualPlural
Nominativesaṅkarṣaṇamayaḥ saṅkarṣaṇamayau saṅkarṣaṇamayāḥ
Vocativesaṅkarṣaṇamaya saṅkarṣaṇamayau saṅkarṣaṇamayāḥ
Accusativesaṅkarṣaṇamayam saṅkarṣaṇamayau saṅkarṣaṇamayān
Instrumentalsaṅkarṣaṇamayena saṅkarṣaṇamayābhyām saṅkarṣaṇamayaiḥ saṅkarṣaṇamayebhiḥ
Dativesaṅkarṣaṇamayāya saṅkarṣaṇamayābhyām saṅkarṣaṇamayebhyaḥ
Ablativesaṅkarṣaṇamayāt saṅkarṣaṇamayābhyām saṅkarṣaṇamayebhyaḥ
Genitivesaṅkarṣaṇamayasya saṅkarṣaṇamayayoḥ saṅkarṣaṇamayānām
Locativesaṅkarṣaṇamaye saṅkarṣaṇamayayoḥ saṅkarṣaṇamayeṣu

Compound saṅkarṣaṇamaya -

Adverb -saṅkarṣaṇamayam -saṅkarṣaṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria