सुबन्तावली ?सङ्कर्षणमय

Roma

पुमान्एकद्विबहु
प्रथमासङ्कर्षणमयः सङ्कर्षणमयौ सङ्कर्षणमयाः
सम्बोधनम्सङ्कर्षणमय सङ्कर्षणमयौ सङ्कर्षणमयाः
द्वितीयासङ्कर्षणमयम् सङ्कर्षणमयौ सङ्कर्षणमयान्
तृतीयासङ्कर्षणमयेन सङ्कर्षणमयाभ्याम् सङ्कर्षणमयैः सङ्कर्षणमयेभिः
चतुर्थीसङ्कर्षणमयाय सङ्कर्षणमयाभ्याम् सङ्कर्षणमयेभ्यः
पञ्चमीसङ्कर्षणमयात् सङ्कर्षणमयाभ्याम् सङ्कर्षणमयेभ्यः
षष्ठीसङ्कर्षणमयस्य सङ्कर्षणमययोः सङ्कर्षणमयानाम्
सप्तमीसङ्कर्षणमये सङ्कर्षणमययोः सङ्कर्षणमयेषु

समास सङ्कर्षणमय

अव्यय ॰सङ्कर्षणमयम् ॰सङ्कर्षणमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria