Declension table of ?saṅkalpasambhava

Deva

NeuterSingularDualPlural
Nominativesaṅkalpasambhavam saṅkalpasambhave saṅkalpasambhavāni
Vocativesaṅkalpasambhava saṅkalpasambhave saṅkalpasambhavāni
Accusativesaṅkalpasambhavam saṅkalpasambhave saṅkalpasambhavāni
Instrumentalsaṅkalpasambhavena saṅkalpasambhavābhyām saṅkalpasambhavaiḥ
Dativesaṅkalpasambhavāya saṅkalpasambhavābhyām saṅkalpasambhavebhyaḥ
Ablativesaṅkalpasambhavāt saṅkalpasambhavābhyām saṅkalpasambhavebhyaḥ
Genitivesaṅkalpasambhavasya saṅkalpasambhavayoḥ saṅkalpasambhavānām
Locativesaṅkalpasambhave saṅkalpasambhavayoḥ saṅkalpasambhaveṣu

Compound saṅkalpasambhava -

Adverb -saṅkalpasambhavam -saṅkalpasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria