सुबन्तावली ?सङ्कल्पसम्भव

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्कल्पसम्भवम् सङ्कल्पसम्भवे सङ्कल्पसम्भवानि
सम्बोधनम्सङ्कल्पसम्भव सङ्कल्पसम्भवे सङ्कल्पसम्भवानि
द्वितीयासङ्कल्पसम्भवम् सङ्कल्पसम्भवे सङ्कल्पसम्भवानि
तृतीयासङ्कल्पसम्भवेन सङ्कल्पसम्भवाभ्याम् सङ्कल्पसम्भवैः
चतुर्थीसङ्कल्पसम्भवाय सङ्कल्पसम्भवाभ्याम् सङ्कल्पसम्भवेभ्यः
पञ्चमीसङ्कल्पसम्भवात् सङ्कल्पसम्भवाभ्याम् सङ्कल्पसम्भवेभ्यः
षष्ठीसङ्कल्पसम्भवस्य सङ्कल्पसम्भवयोः सङ्कल्पसम्भवानाम्
सप्तमीसङ्कल्पसम्भवे सङ्कल्पसम्भवयोः सङ्कल्पसम्भवेषु

समास सङ्कल्पसम्भव

अव्यय ॰सङ्कल्पसम्भवम् ॰सङ्कल्पसम्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria