Declension table of ?saṅkalpabhava

Deva

MasculineSingularDualPlural
Nominativesaṅkalpabhavaḥ saṅkalpabhavau saṅkalpabhavāḥ
Vocativesaṅkalpabhava saṅkalpabhavau saṅkalpabhavāḥ
Accusativesaṅkalpabhavam saṅkalpabhavau saṅkalpabhavān
Instrumentalsaṅkalpabhavena saṅkalpabhavābhyām saṅkalpabhavaiḥ saṅkalpabhavebhiḥ
Dativesaṅkalpabhavāya saṅkalpabhavābhyām saṅkalpabhavebhyaḥ
Ablativesaṅkalpabhavāt saṅkalpabhavābhyām saṅkalpabhavebhyaḥ
Genitivesaṅkalpabhavasya saṅkalpabhavayoḥ saṅkalpabhavānām
Locativesaṅkalpabhave saṅkalpabhavayoḥ saṅkalpabhaveṣu

Compound saṅkalpabhava -

Adverb -saṅkalpabhavam -saṅkalpabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria