सुबन्तावली ?सङ्कल्पभव

Roma

पुमान्एकद्विबहु
प्रथमासङ्कल्पभवः सङ्कल्पभवौ सङ्कल्पभवाः
सम्बोधनम्सङ्कल्पभव सङ्कल्पभवौ सङ्कल्पभवाः
द्वितीयासङ्कल्पभवम् सङ्कल्पभवौ सङ्कल्पभवान्
तृतीयासङ्कल्पभवेन सङ्कल्पभवाभ्याम् सङ्कल्पभवैः सङ्कल्पभवेभिः
चतुर्थीसङ्कल्पभवाय सङ्कल्पभवाभ्याम् सङ्कल्पभवेभ्यः
पञ्चमीसङ्कल्पभवात् सङ्कल्पभवाभ्याम् सङ्कल्पभवेभ्यः
षष्ठीसङ्कल्पभवस्य सङ्कल्पभवयोः सङ्कल्पभवानाम्
सप्तमीसङ्कल्पभवे सङ्कल्पभवयोः सङ्कल्पभवेषु

समास सङ्कल्पभव

अव्यय ॰सङ्कल्पभवम् ॰सङ्कल्पभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria