Declension table of ?saṅkaṭottīrṇa

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭottīrṇaḥ saṅkaṭottīrṇau saṅkaṭottīrṇāḥ
Vocativesaṅkaṭottīrṇa saṅkaṭottīrṇau saṅkaṭottīrṇāḥ
Accusativesaṅkaṭottīrṇam saṅkaṭottīrṇau saṅkaṭottīrṇān
Instrumentalsaṅkaṭottīrṇena saṅkaṭottīrṇābhyām saṅkaṭottīrṇaiḥ saṅkaṭottīrṇebhiḥ
Dativesaṅkaṭottīrṇāya saṅkaṭottīrṇābhyām saṅkaṭottīrṇebhyaḥ
Ablativesaṅkaṭottīrṇāt saṅkaṭottīrṇābhyām saṅkaṭottīrṇebhyaḥ
Genitivesaṅkaṭottīrṇasya saṅkaṭottīrṇayoḥ saṅkaṭottīrṇānām
Locativesaṅkaṭottīrṇe saṅkaṭottīrṇayoḥ saṅkaṭottīrṇeṣu

Compound saṅkaṭottīrṇa -

Adverb -saṅkaṭottīrṇam -saṅkaṭottīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria