सुबन्तावली ?सङ्कटोत्तीर्ण

Roma

पुमान्एकद्विबहु
प्रथमासङ्कटोत्तीर्णः सङ्कटोत्तीर्णौ सङ्कटोत्तीर्णाः
सम्बोधनम्सङ्कटोत्तीर्ण सङ्कटोत्तीर्णौ सङ्कटोत्तीर्णाः
द्वितीयासङ्कटोत्तीर्णम् सङ्कटोत्तीर्णौ सङ्कटोत्तीर्णान्
तृतीयासङ्कटोत्तीर्णेन सङ्कटोत्तीर्णाभ्याम् सङ्कटोत्तीर्णैः सङ्कटोत्तीर्णेभिः
चतुर्थीसङ्कटोत्तीर्णाय सङ्कटोत्तीर्णाभ्याम् सङ्कटोत्तीर्णेभ्यः
पञ्चमीसङ्कटोत्तीर्णात् सङ्कटोत्तीर्णाभ्याम् सङ्कटोत्तीर्णेभ्यः
षष्ठीसङ्कटोत्तीर्णस्य सङ्कटोत्तीर्णयोः सङ्कटोत्तीर्णानाम्
सप्तमीसङ्कटोत्तीर्णे सङ्कटोत्तीर्णयोः सङ्कटोत्तीर्णेषु

समास सङ्कटोत्तीर्ण

अव्यय ॰सङ्कटोत्तीर्णम् ॰सङ्कटोत्तीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria