Declension table of ?saṅkaṭanāśana

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭanāśanaḥ saṅkaṭanāśanau saṅkaṭanāśanāḥ
Vocativesaṅkaṭanāśana saṅkaṭanāśanau saṅkaṭanāśanāḥ
Accusativesaṅkaṭanāśanam saṅkaṭanāśanau saṅkaṭanāśanān
Instrumentalsaṅkaṭanāśanena saṅkaṭanāśanābhyām saṅkaṭanāśanaiḥ saṅkaṭanāśanebhiḥ
Dativesaṅkaṭanāśanāya saṅkaṭanāśanābhyām saṅkaṭanāśanebhyaḥ
Ablativesaṅkaṭanāśanāt saṅkaṭanāśanābhyām saṅkaṭanāśanebhyaḥ
Genitivesaṅkaṭanāśanasya saṅkaṭanāśanayoḥ saṅkaṭanāśanānām
Locativesaṅkaṭanāśane saṅkaṭanāśanayoḥ saṅkaṭanāśaneṣu

Compound saṅkaṭanāśana -

Adverb -saṅkaṭanāśanam -saṅkaṭanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria