सुबन्तावली ?सङ्कटनाशन

Roma

पुमान्एकद्विबहु
प्रथमासङ्कटनाशनः सङ्कटनाशनौ सङ्कटनाशनाः
सम्बोधनम्सङ्कटनाशन सङ्कटनाशनौ सङ्कटनाशनाः
द्वितीयासङ्कटनाशनम् सङ्कटनाशनौ सङ्कटनाशनान्
तृतीयासङ्कटनाशनेन सङ्कटनाशनाभ्याम् सङ्कटनाशनैः सङ्कटनाशनेभिः
चतुर्थीसङ्कटनाशनाय सङ्कटनाशनाभ्याम् सङ्कटनाशनेभ्यः
पञ्चमीसङ्कटनाशनात् सङ्कटनाशनाभ्याम् सङ्कटनाशनेभ्यः
षष्ठीसङ्कटनाशनस्य सङ्कटनाशनयोः सङ्कटनाशनानाम्
सप्तमीसङ्कटनाशने सङ्कटनाशनयोः सङ्कटनाशनेषु

समास सङ्कटनाशन

अव्यय ॰सङ्कटनाशनम् ॰सङ्कटनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria