Declension table of ?saṅkaṭamukha

Deva

MasculineSingularDualPlural
Nominativesaṅkaṭamukhaḥ saṅkaṭamukhau saṅkaṭamukhāḥ
Vocativesaṅkaṭamukha saṅkaṭamukhau saṅkaṭamukhāḥ
Accusativesaṅkaṭamukham saṅkaṭamukhau saṅkaṭamukhān
Instrumentalsaṅkaṭamukhena saṅkaṭamukhābhyām saṅkaṭamukhaiḥ saṅkaṭamukhebhiḥ
Dativesaṅkaṭamukhāya saṅkaṭamukhābhyām saṅkaṭamukhebhyaḥ
Ablativesaṅkaṭamukhāt saṅkaṭamukhābhyām saṅkaṭamukhebhyaḥ
Genitivesaṅkaṭamukhasya saṅkaṭamukhayoḥ saṅkaṭamukhānām
Locativesaṅkaṭamukhe saṅkaṭamukhayoḥ saṅkaṭamukheṣu

Compound saṅkaṭamukha -

Adverb -saṅkaṭamukham -saṅkaṭamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria