सुबन्तावली ?सङ्कटमुख

Roma

पुमान्एकद्विबहु
प्रथमासङ्कटमुखः सङ्कटमुखौ सङ्कटमुखाः
सम्बोधनम्सङ्कटमुख सङ्कटमुखौ सङ्कटमुखाः
द्वितीयासङ्कटमुखम् सङ्कटमुखौ सङ्कटमुखान्
तृतीयासङ्कटमुखेन सङ्कटमुखाभ्याम् सङ्कटमुखैः सङ्कटमुखेभिः
चतुर्थीसङ्कटमुखाय सङ्कटमुखाभ्याम् सङ्कटमुखेभ्यः
पञ्चमीसङ्कटमुखात् सङ्कटमुखाभ्याम् सङ्कटमुखेभ्यः
षष्ठीसङ्कटमुखस्य सङ्कटमुखयोः सङ्कटमुखानाम्
सप्तमीसङ्कटमुखे सङ्कटमुखयोः सङ्कटमुखेषु

समास सङ्कटमुख

अव्यय ॰सङ्कटमुखम् ॰सङ्कटमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria