Declension table of ?saṅkaṣṭaharacaturthīvrata

Deva

NeuterSingularDualPlural
Nominativesaṅkaṣṭaharacaturthīvratam saṅkaṣṭaharacaturthīvrate saṅkaṣṭaharacaturthīvratāni
Vocativesaṅkaṣṭaharacaturthīvrata saṅkaṣṭaharacaturthīvrate saṅkaṣṭaharacaturthīvratāni
Accusativesaṅkaṣṭaharacaturthīvratam saṅkaṣṭaharacaturthīvrate saṅkaṣṭaharacaturthīvratāni
Instrumentalsaṅkaṣṭaharacaturthīvratena saṅkaṣṭaharacaturthīvratābhyām saṅkaṣṭaharacaturthīvrataiḥ
Dativesaṅkaṣṭaharacaturthīvratāya saṅkaṣṭaharacaturthīvratābhyām saṅkaṣṭaharacaturthīvratebhyaḥ
Ablativesaṅkaṣṭaharacaturthīvratāt saṅkaṣṭaharacaturthīvratābhyām saṅkaṣṭaharacaturthīvratebhyaḥ
Genitivesaṅkaṣṭaharacaturthīvratasya saṅkaṣṭaharacaturthīvratayoḥ saṅkaṣṭaharacaturthīvratānām
Locativesaṅkaṣṭaharacaturthīvrate saṅkaṣṭaharacaturthīvratayoḥ saṅkaṣṭaharacaturthīvrateṣu

Compound saṅkaṣṭaharacaturthīvrata -

Adverb -saṅkaṣṭaharacaturthīvratam -saṅkaṣṭaharacaturthīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria