सुबन्तावली ?सङ्कष्टहरचतुर्थीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्कष्टहरचतुर्थीव्रतम् सङ्कष्टहरचतुर्थीव्रते सङ्कष्टहरचतुर्थीव्रतानि
सम्बोधनम्सङ्कष्टहरचतुर्थीव्रत सङ्कष्टहरचतुर्थीव्रते सङ्कष्टहरचतुर्थीव्रतानि
द्वितीयासङ्कष्टहरचतुर्थीव्रतम् सङ्कष्टहरचतुर्थीव्रते सङ्कष्टहरचतुर्थीव्रतानि
तृतीयासङ्कष्टहरचतुर्थीव्रतेन सङ्कष्टहरचतुर्थीव्रताभ्याम् सङ्कष्टहरचतुर्थीव्रतैः
चतुर्थीसङ्कष्टहरचतुर्थीव्रताय सङ्कष्टहरचतुर्थीव्रताभ्याम् सङ्कष्टहरचतुर्थीव्रतेभ्यः
पञ्चमीसङ्कष्टहरचतुर्थीव्रतात् सङ्कष्टहरचतुर्थीव्रताभ्याम् सङ्कष्टहरचतुर्थीव्रतेभ्यः
षष्ठीसङ्कष्टहरचतुर्थीव्रतस्य सङ्कष्टहरचतुर्थीव्रतयोः सङ्कष्टहरचतुर्थीव्रतानाम्
सप्तमीसङ्कष्टहरचतुर्थीव्रते सङ्कष्टहरचतुर्थीव्रतयोः सङ्कष्टहरचतुर्थीव्रतेषु

समास सङ्कष्टहरचतुर्थीव्रत

अव्यय ॰सङ्कष्टहरचतुर्थीव्रतम् ॰सङ्कष्टहरचतुर्थीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria