Declension table of ?saṅkaṣṭacaturthīvratakathā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṣṭacaturthīvratakathā saṅkaṣṭacaturthīvratakathe saṅkaṣṭacaturthīvratakathāḥ
Vocativesaṅkaṣṭacaturthīvratakathe saṅkaṣṭacaturthīvratakathe saṅkaṣṭacaturthīvratakathāḥ
Accusativesaṅkaṣṭacaturthīvratakathām saṅkaṣṭacaturthīvratakathe saṅkaṣṭacaturthīvratakathāḥ
Instrumentalsaṅkaṣṭacaturthīvratakathayā saṅkaṣṭacaturthīvratakathābhyām saṅkaṣṭacaturthīvratakathābhiḥ
Dativesaṅkaṣṭacaturthīvratakathāyai saṅkaṣṭacaturthīvratakathābhyām saṅkaṣṭacaturthīvratakathābhyaḥ
Ablativesaṅkaṣṭacaturthīvratakathāyāḥ saṅkaṣṭacaturthīvratakathābhyām saṅkaṣṭacaturthīvratakathābhyaḥ
Genitivesaṅkaṣṭacaturthīvratakathāyāḥ saṅkaṣṭacaturthīvratakathayoḥ saṅkaṣṭacaturthīvratakathānām
Locativesaṅkaṣṭacaturthīvratakathāyām saṅkaṣṭacaturthīvratakathayoḥ saṅkaṣṭacaturthīvratakathāsu

Adverb -saṅkaṣṭacaturthīvratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria