सुबन्तावली ?सङ्कष्टचतुर्थीव्रतकथा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्कष्टचतुर्थीव्रतकथा सङ्कष्टचतुर्थीव्रतकथे सङ्कष्टचतुर्थीव्रतकथाः
सम्बोधनम्सङ्कष्टचतुर्थीव्रतकथे सङ्कष्टचतुर्थीव्रतकथे सङ्कष्टचतुर्थीव्रतकथाः
द्वितीयासङ्कष्टचतुर्थीव्रतकथाम् सङ्कष्टचतुर्थीव्रतकथे सङ्कष्टचतुर्थीव्रतकथाः
तृतीयासङ्कष्टचतुर्थीव्रतकथया सङ्कष्टचतुर्थीव्रतकथाभ्याम् सङ्कष्टचतुर्थीव्रतकथाभिः
चतुर्थीसङ्कष्टचतुर्थीव्रतकथायै सङ्कष्टचतुर्थीव्रतकथाभ्याम् सङ्कष्टचतुर्थीव्रतकथाभ्यः
पञ्चमीसङ्कष्टचतुर्थीव्रतकथायाः सङ्कष्टचतुर्थीव्रतकथाभ्याम् सङ्कष्टचतुर्थीव्रतकथाभ्यः
षष्ठीसङ्कष्टचतुर्थीव्रतकथायाः सङ्कष्टचतुर्थीव्रतकथयोः सङ्कष्टचतुर्थीव्रतकथानाम्
सप्तमीसङ्कष्टचतुर्थीव्रतकथायाम् सङ्कष्टचतुर्थीव्रतकथयोः सङ्कष्टचतुर्थीव्रतकथासु

अव्यय ॰सङ्कष्टचतुर्थीव्रतकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria