सुबन्तावली सङ्कष्टचतुर्थीव्रतकथाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सङ्कष्टचतुर्थीव्रतकथा | सङ्कष्टचतुर्थीव्रतकथे | सङ्कष्टचतुर्थीव्रतकथाः |
सम्बोधनम् | सङ्कष्टचतुर्थीव्रतकथे | सङ्कष्टचतुर्थीव्रतकथे | सङ्कष्टचतुर्थीव्रतकथाः |
द्वितीया | सङ्कष्टचतुर्थीव्रतकथाम् | सङ्कष्टचतुर्थीव्रतकथे | सङ्कष्टचतुर्थीव्रतकथाः |
तृतीया | सङ्कष्टचतुर्थीव्रतकथया | सङ्कष्टचतुर्थीव्रतकथाभ्याम् | सङ्कष्टचतुर्थीव्रतकथाभिः |
चतुर्थी | सङ्कष्टचतुर्थीव्रतकथायै | सङ्कष्टचतुर्थीव्रतकथाभ्याम् | सङ्कष्टचतुर्थीव्रतकथाभ्यः |
पञ्चमी | सङ्कष्टचतुर्थीव्रतकथायाः | सङ्कष्टचतुर्थीव्रतकथाभ्याम् | सङ्कष्टचतुर्थीव्रतकथाभ्यः |
षष्ठी | सङ्कष्टचतुर्थीव्रतकथायाः | सङ्कष्टचतुर्थीव्रतकथयोः | सङ्कष्टचतुर्थीव्रतकथानाम् |
सप्तमी | सङ्कष्टचतुर्थीव्रतकथायाम् | सङ्कष्टचतुर्थीव्रतकथयोः | सङ्कष्टचतुर्थीव्रतकथासु |