Declension table of ?saṅkṣiptaśāstrārthapaddhati

Deva

FeminineSingularDualPlural
Nominativesaṅkṣiptaśāstrārthapaddhatiḥ saṅkṣiptaśāstrārthapaddhatī saṅkṣiptaśāstrārthapaddhatayaḥ
Vocativesaṅkṣiptaśāstrārthapaddhate saṅkṣiptaśāstrārthapaddhatī saṅkṣiptaśāstrārthapaddhatayaḥ
Accusativesaṅkṣiptaśāstrārthapaddhatim saṅkṣiptaśāstrārthapaddhatī saṅkṣiptaśāstrārthapaddhatīḥ
Instrumentalsaṅkṣiptaśāstrārthapaddhatyā saṅkṣiptaśāstrārthapaddhatibhyām saṅkṣiptaśāstrārthapaddhatibhiḥ
Dativesaṅkṣiptaśāstrārthapaddhatyai saṅkṣiptaśāstrārthapaddhataye saṅkṣiptaśāstrārthapaddhatibhyām saṅkṣiptaśāstrārthapaddhatibhyaḥ
Ablativesaṅkṣiptaśāstrārthapaddhatyāḥ saṅkṣiptaśāstrārthapaddhateḥ saṅkṣiptaśāstrārthapaddhatibhyām saṅkṣiptaśāstrārthapaddhatibhyaḥ
Genitivesaṅkṣiptaśāstrārthapaddhatyāḥ saṅkṣiptaśāstrārthapaddhateḥ saṅkṣiptaśāstrārthapaddhatyoḥ saṅkṣiptaśāstrārthapaddhatīnām
Locativesaṅkṣiptaśāstrārthapaddhatyām saṅkṣiptaśāstrārthapaddhatau saṅkṣiptaśāstrārthapaddhatyoḥ saṅkṣiptaśāstrārthapaddhatiṣu

Compound saṅkṣiptaśāstrārthapaddhati -

Adverb -saṅkṣiptaśāstrārthapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria