सुबन्तावली ?सङ्क्षिप्तशास्त्रार्थपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्षिप्तशास्त्रार्थपद्धतिः सङ्क्षिप्तशास्त्रार्थपद्धती सङ्क्षिप्तशास्त्रार्थपद्धतयः
सम्बोधनम्सङ्क्षिप्तशास्त्रार्थपद्धते सङ्क्षिप्तशास्त्रार्थपद्धती सङ्क्षिप्तशास्त्रार्थपद्धतयः
द्वितीयासङ्क्षिप्तशास्त्रार्थपद्धतिम् सङ्क्षिप्तशास्त्रार्थपद्धती सङ्क्षिप्तशास्त्रार्थपद्धतीः
तृतीयासङ्क्षिप्तशास्त्रार्थपद्धत्या सङ्क्षिप्तशास्त्रार्थपद्धतिभ्याम् सङ्क्षिप्तशास्त्रार्थपद्धतिभिः
चतुर्थीसङ्क्षिप्तशास्त्रार्थपद्धत्यै सङ्क्षिप्तशास्त्रार्थपद्धतये सङ्क्षिप्तशास्त्रार्थपद्धतिभ्याम् सङ्क्षिप्तशास्त्रार्थपद्धतिभ्यः
पञ्चमीसङ्क्षिप्तशास्त्रार्थपद्धत्याः सङ्क्षिप्तशास्त्रार्थपद्धतेः सङ्क्षिप्तशास्त्रार्थपद्धतिभ्याम् सङ्क्षिप्तशास्त्रार्थपद्धतिभ्यः
षष्ठीसङ्क्षिप्तशास्त्रार्थपद्धत्याः सङ्क्षिप्तशास्त्रार्थपद्धतेः सङ्क्षिप्तशास्त्रार्थपद्धत्योः सङ्क्षिप्तशास्त्रार्थपद्धतीनाम्
सप्तमीसङ्क्षिप्तशास्त्रार्थपद्धत्याम् सङ्क्षिप्तशास्त्रार्थपद्धतौ सङ्क्षिप्तशास्त्रार्थपद्धत्योः सङ्क्षिप्तशास्त्रार्थपद्धतिषु

समास सङ्क्षिप्तशास्त्रार्थपद्धति

अव्यय ॰सङ्क्षिप्तशास्त्रार्थपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria