Declension table of ?saṅkṣiptanirṇayasindhu

Deva

MasculineSingularDualPlural
Nominativesaṅkṣiptanirṇayasindhuḥ saṅkṣiptanirṇayasindhū saṅkṣiptanirṇayasindhavaḥ
Vocativesaṅkṣiptanirṇayasindho saṅkṣiptanirṇayasindhū saṅkṣiptanirṇayasindhavaḥ
Accusativesaṅkṣiptanirṇayasindhum saṅkṣiptanirṇayasindhū saṅkṣiptanirṇayasindhūn
Instrumentalsaṅkṣiptanirṇayasindhunā saṅkṣiptanirṇayasindhubhyām saṅkṣiptanirṇayasindhubhiḥ
Dativesaṅkṣiptanirṇayasindhave saṅkṣiptanirṇayasindhubhyām saṅkṣiptanirṇayasindhubhyaḥ
Ablativesaṅkṣiptanirṇayasindhoḥ saṅkṣiptanirṇayasindhubhyām saṅkṣiptanirṇayasindhubhyaḥ
Genitivesaṅkṣiptanirṇayasindhoḥ saṅkṣiptanirṇayasindhvoḥ saṅkṣiptanirṇayasindhūnām
Locativesaṅkṣiptanirṇayasindhau saṅkṣiptanirṇayasindhvoḥ saṅkṣiptanirṇayasindhuṣu

Compound saṅkṣiptanirṇayasindhu -

Adverb -saṅkṣiptanirṇayasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria