सुबन्तावली ?सङ्क्षिप्तनिर्णयसिन्धु

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्षिप्तनिर्णयसिन्धुः सङ्क्षिप्तनिर्णयसिन्धू सङ्क्षिप्तनिर्णयसिन्धवः
सम्बोधनम्सङ्क्षिप्तनिर्णयसिन्धो सङ्क्षिप्तनिर्णयसिन्धू सङ्क्षिप्तनिर्णयसिन्धवः
द्वितीयासङ्क्षिप्तनिर्णयसिन्धुम् सङ्क्षिप्तनिर्णयसिन्धू सङ्क्षिप्तनिर्णयसिन्धून्
तृतीयासङ्क्षिप्तनिर्णयसिन्धुना सङ्क्षिप्तनिर्णयसिन्धुभ्याम् सङ्क्षिप्तनिर्णयसिन्धुभिः
चतुर्थीसङ्क्षिप्तनिर्णयसिन्धवे सङ्क्षिप्तनिर्णयसिन्धुभ्याम् सङ्क्षिप्तनिर्णयसिन्धुभ्यः
पञ्चमीसङ्क्षिप्तनिर्णयसिन्धोः सङ्क्षिप्तनिर्णयसिन्धुभ्याम् सङ्क्षिप्तनिर्णयसिन्धुभ्यः
षष्ठीसङ्क्षिप्तनिर्णयसिन्धोः सङ्क्षिप्तनिर्णयसिन्ध्वोः सङ्क्षिप्तनिर्णयसिन्धूनाम्
सप्तमीसङ्क्षिप्तनिर्णयसिन्धौ सङ्क्षिप्तनिर्णयसिन्ध्वोः सङ्क्षिप्तनिर्णयसिन्धुषु

समास सङ्क्षिप्तनिर्णयसिन्धु

अव्यय ॰सङ्क्षिप्तनिर्णयसिन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria