Declension table of ?saṅkṣiptadairghyā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣiptadairghyā saṅkṣiptadairghye saṅkṣiptadairghyāḥ
Vocativesaṅkṣiptadairghye saṅkṣiptadairghye saṅkṣiptadairghyāḥ
Accusativesaṅkṣiptadairghyām saṅkṣiptadairghye saṅkṣiptadairghyāḥ
Instrumentalsaṅkṣiptadairghyayā saṅkṣiptadairghyābhyām saṅkṣiptadairghyābhiḥ
Dativesaṅkṣiptadairghyāyai saṅkṣiptadairghyābhyām saṅkṣiptadairghyābhyaḥ
Ablativesaṅkṣiptadairghyāyāḥ saṅkṣiptadairghyābhyām saṅkṣiptadairghyābhyaḥ
Genitivesaṅkṣiptadairghyāyāḥ saṅkṣiptadairghyayoḥ saṅkṣiptadairghyāṇām
Locativesaṅkṣiptadairghyāyām saṅkṣiptadairghyayoḥ saṅkṣiptadairghyāsu

Adverb -saṅkṣiptadairghyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria