सुबन्तावली ?सङ्क्षिप्तदैर्घ्या

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्षिप्तदैर्घ्या सङ्क्षिप्तदैर्घ्ये सङ्क्षिप्तदैर्घ्याः
सम्बोधनम्सङ्क्षिप्तदैर्घ्ये सङ्क्षिप्तदैर्घ्ये सङ्क्षिप्तदैर्घ्याः
द्वितीयासङ्क्षिप्तदैर्घ्याम् सङ्क्षिप्तदैर्घ्ये सङ्क्षिप्तदैर्घ्याः
तृतीयासङ्क्षिप्तदैर्घ्यया सङ्क्षिप्तदैर्घ्याभ्याम् सङ्क्षिप्तदैर्घ्याभिः
चतुर्थीसङ्क्षिप्तदैर्घ्यायै सङ्क्षिप्तदैर्घ्याभ्याम् सङ्क्षिप्तदैर्घ्याभ्यः
पञ्चमीसङ्क्षिप्तदैर्घ्यायाः सङ्क्षिप्तदैर्घ्याभ्याम् सङ्क्षिप्तदैर्घ्याभ्यः
षष्ठीसङ्क्षिप्तदैर्घ्यायाः सङ्क्षिप्तदैर्घ्ययोः सङ्क्षिप्तदैर्घ्याणाम्
सप्तमीसङ्क्षिप्तदैर्घ्यायाम् सङ्क्षिप्तदैर्घ्ययोः सङ्क्षिप्तदैर्घ्यासु

अव्यय ॰सङ्क्षिप्तदैर्घ्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria