Declension table of ?saṅkṣiptadairghya

Deva

NeuterSingularDualPlural
Nominativesaṅkṣiptadairghyam saṅkṣiptadairghye saṅkṣiptadairghyāṇi
Vocativesaṅkṣiptadairghya saṅkṣiptadairghye saṅkṣiptadairghyāṇi
Accusativesaṅkṣiptadairghyam saṅkṣiptadairghye saṅkṣiptadairghyāṇi
Instrumentalsaṅkṣiptadairghyeṇa saṅkṣiptadairghyābhyām saṅkṣiptadairghyaiḥ
Dativesaṅkṣiptadairghyāya saṅkṣiptadairghyābhyām saṅkṣiptadairghyebhyaḥ
Ablativesaṅkṣiptadairghyāt saṅkṣiptadairghyābhyām saṅkṣiptadairghyebhyaḥ
Genitivesaṅkṣiptadairghyasya saṅkṣiptadairghyayoḥ saṅkṣiptadairghyāṇām
Locativesaṅkṣiptadairghye saṅkṣiptadairghyayoḥ saṅkṣiptadairghyeṣu

Compound saṅkṣiptadairghya -

Adverb -saṅkṣiptadairghyam -saṅkṣiptadairghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria