सुबन्तावली ?सङ्क्षिप्तदैर्घ्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्क्षिप्तदैर्घ्यम् सङ्क्षिप्तदैर्घ्ये सङ्क्षिप्तदैर्घ्याणि
सम्बोधनम्सङ्क्षिप्तदैर्घ्य सङ्क्षिप्तदैर्घ्ये सङ्क्षिप्तदैर्घ्याणि
द्वितीयासङ्क्षिप्तदैर्घ्यम् सङ्क्षिप्तदैर्घ्ये सङ्क्षिप्तदैर्घ्याणि
तृतीयासङ्क्षिप्तदैर्घ्येण सङ्क्षिप्तदैर्घ्याभ्याम् सङ्क्षिप्तदैर्घ्यैः
चतुर्थीसङ्क्षिप्तदैर्घ्याय सङ्क्षिप्तदैर्घ्याभ्याम् सङ्क्षिप्तदैर्घ्येभ्यः
पञ्चमीसङ्क्षिप्तदैर्घ्यात् सङ्क्षिप्तदैर्घ्याभ्याम् सङ्क्षिप्तदैर्घ्येभ्यः
षष्ठीसङ्क्षिप्तदैर्घ्यस्य सङ्क्षिप्तदैर्घ्ययोः सङ्क्षिप्तदैर्घ्याणाम्
सप्तमीसङ्क्षिप्तदैर्घ्ये सङ्क्षिप्तदैर्घ्ययोः सङ्क्षिप्तदैर्घ्येषु

समास सङ्क्षिप्तदैर्घ्य

अव्यय ॰सङ्क्षिप्तदैर्घ्यम् ॰सङ्क्षिप्तदैर्घ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria