Declension table of ?saṅkṣiptacalārcāvidhi

Deva

MasculineSingularDualPlural
Nominativesaṅkṣiptacalārcāvidhiḥ saṅkṣiptacalārcāvidhī saṅkṣiptacalārcāvidhayaḥ
Vocativesaṅkṣiptacalārcāvidhe saṅkṣiptacalārcāvidhī saṅkṣiptacalārcāvidhayaḥ
Accusativesaṅkṣiptacalārcāvidhim saṅkṣiptacalārcāvidhī saṅkṣiptacalārcāvidhīn
Instrumentalsaṅkṣiptacalārcāvidhinā saṅkṣiptacalārcāvidhibhyām saṅkṣiptacalārcāvidhibhiḥ
Dativesaṅkṣiptacalārcāvidhaye saṅkṣiptacalārcāvidhibhyām saṅkṣiptacalārcāvidhibhyaḥ
Ablativesaṅkṣiptacalārcāvidheḥ saṅkṣiptacalārcāvidhibhyām saṅkṣiptacalārcāvidhibhyaḥ
Genitivesaṅkṣiptacalārcāvidheḥ saṅkṣiptacalārcāvidhyoḥ saṅkṣiptacalārcāvidhīnām
Locativesaṅkṣiptacalārcāvidhau saṅkṣiptacalārcāvidhyoḥ saṅkṣiptacalārcāvidhiṣu

Compound saṅkṣiptacalārcāvidhi -

Adverb -saṅkṣiptacalārcāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria