सुबन्तावली ?सङ्क्षिप्तचलार्चाविधि

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्षिप्तचलार्चाविधिः सङ्क्षिप्तचलार्चाविधी सङ्क्षिप्तचलार्चाविधयः
सम्बोधनम्सङ्क्षिप्तचलार्चाविधे सङ्क्षिप्तचलार्चाविधी सङ्क्षिप्तचलार्चाविधयः
द्वितीयासङ्क्षिप्तचलार्चाविधिम् सङ्क्षिप्तचलार्चाविधी सङ्क्षिप्तचलार्चाविधीन्
तृतीयासङ्क्षिप्तचलार्चाविधिना सङ्क्षिप्तचलार्चाविधिभ्याम् सङ्क्षिप्तचलार्चाविधिभिः
चतुर्थीसङ्क्षिप्तचलार्चाविधये सङ्क्षिप्तचलार्चाविधिभ्याम् सङ्क्षिप्तचलार्चाविधिभ्यः
पञ्चमीसङ्क्षिप्तचलार्चाविधेः सङ्क्षिप्तचलार्चाविधिभ्याम् सङ्क्षिप्तचलार्चाविधिभ्यः
षष्ठीसङ्क्षिप्तचलार्चाविधेः सङ्क्षिप्तचलार्चाविध्योः सङ्क्षिप्तचलार्चाविधीनाम्
सप्तमीसङ्क्षिप्तचलार्चाविधौ सङ्क्षिप्तचलार्चाविध्योः सङ्क्षिप्तचलार्चाविधिषु

समास सङ्क्षिप्तचलार्चाविधि

अव्यय ॰सङ्क्षिप्तचलार्चाविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria