Declension table of ?sañjñāviveka

Deva

MasculineSingularDualPlural
Nominativesañjñāvivekaḥ sañjñāvivekau sañjñāvivekāḥ
Vocativesañjñāviveka sañjñāvivekau sañjñāvivekāḥ
Accusativesañjñāvivekam sañjñāvivekau sañjñāvivekān
Instrumentalsañjñāvivekena sañjñāvivekābhyām sañjñāvivekaiḥ sañjñāvivekebhiḥ
Dativesañjñāvivekāya sañjñāvivekābhyām sañjñāvivekebhyaḥ
Ablativesañjñāvivekāt sañjñāvivekābhyām sañjñāvivekebhyaḥ
Genitivesañjñāvivekasya sañjñāvivekayoḥ sañjñāvivekānām
Locativesañjñāviveke sañjñāvivekayoḥ sañjñāvivekeṣu

Compound sañjñāviveka -

Adverb -sañjñāvivekam -sañjñāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria