सुबन्तावली ?सञ्ज्ञाविवेक

Roma

पुमान्एकद्विबहु
प्रथमासञ्ज्ञाविवेकः सञ्ज्ञाविवेकौ सञ्ज्ञाविवेकाः
सम्बोधनम्सञ्ज्ञाविवेक सञ्ज्ञाविवेकौ सञ्ज्ञाविवेकाः
द्वितीयासञ्ज्ञाविवेकम् सञ्ज्ञाविवेकौ सञ्ज्ञाविवेकान्
तृतीयासञ्ज्ञाविवेकेन सञ्ज्ञाविवेकाभ्याम् सञ्ज्ञाविवेकैः सञ्ज्ञाविवेकेभिः
चतुर्थीसञ्ज्ञाविवेकाय सञ्ज्ञाविवेकाभ्याम् सञ्ज्ञाविवेकेभ्यः
पञ्चमीसञ्ज्ञाविवेकात् सञ्ज्ञाविवेकाभ्याम् सञ्ज्ञाविवेकेभ्यः
षष्ठीसञ्ज्ञाविवेकस्य सञ्ज्ञाविवेकयोः सञ्ज्ञाविवेकानाम्
सप्तमीसञ्ज्ञाविवेके सञ्ज्ञाविवेकयोः सञ्ज्ञाविवेकेषु

समास सञ्ज्ञाविवेक

अव्यय ॰सञ्ज्ञाविवेकम् ॰सञ्ज्ञाविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria