Declension table of ?saṃhṛṣṭaromāṅga

Deva

MasculineSingularDualPlural
Nominativesaṃhṛṣṭaromāṅgaḥ saṃhṛṣṭaromāṅgau saṃhṛṣṭaromāṅgāḥ
Vocativesaṃhṛṣṭaromāṅga saṃhṛṣṭaromāṅgau saṃhṛṣṭaromāṅgāḥ
Accusativesaṃhṛṣṭaromāṅgam saṃhṛṣṭaromāṅgau saṃhṛṣṭaromāṅgān
Instrumentalsaṃhṛṣṭaromāṅgeṇa saṃhṛṣṭaromāṅgābhyām saṃhṛṣṭaromāṅgaiḥ saṃhṛṣṭaromāṅgebhiḥ
Dativesaṃhṛṣṭaromāṅgāya saṃhṛṣṭaromāṅgābhyām saṃhṛṣṭaromāṅgebhyaḥ
Ablativesaṃhṛṣṭaromāṅgāt saṃhṛṣṭaromāṅgābhyām saṃhṛṣṭaromāṅgebhyaḥ
Genitivesaṃhṛṣṭaromāṅgasya saṃhṛṣṭaromāṅgayoḥ saṃhṛṣṭaromāṅgāṇām
Locativesaṃhṛṣṭaromāṅge saṃhṛṣṭaromāṅgayoḥ saṃhṛṣṭaromāṅgeṣu

Compound saṃhṛṣṭaromāṅga -

Adverb -saṃhṛṣṭaromāṅgam -saṃhṛṣṭaromāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria