सुबन्तावली ?संहृष्टरोमाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमासंहृष्टरोमाङ्गः संहृष्टरोमाङ्गौ संहृष्टरोमाङ्गाः
सम्बोधनम्संहृष्टरोमाङ्ग संहृष्टरोमाङ्गौ संहृष्टरोमाङ्गाः
द्वितीयासंहृष्टरोमाङ्गम् संहृष्टरोमाङ्गौ संहृष्टरोमाङ्गान्
तृतीयासंहृष्टरोमाङ्गेण संहृष्टरोमाङ्गाभ्याम् संहृष्टरोमाङ्गैः संहृष्टरोमाङ्गेभिः
चतुर्थीसंहृष्टरोमाङ्गाय संहृष्टरोमाङ्गाभ्याम् संहृष्टरोमाङ्गेभ्यः
पञ्चमीसंहृष्टरोमाङ्गात् संहृष्टरोमाङ्गाभ्याम् संहृष्टरोमाङ्गेभ्यः
षष्ठीसंहृष्टरोमाङ्गस्य संहृष्टरोमाङ्गयोः संहृष्टरोमाङ्गाणाम्
सप्तमीसंहृष्टरोमाङ्गे संहृष्टरोमाङ्गयोः संहृष्टरोमाङ्गेषु

समास संहृष्टरोमाङ्ग

अव्यय ॰संहृष्टरोमाङ्गम् ॰संहृष्टरोमाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria